Original

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ॥ १ ॥

Segmented

युधिष्ठिर उवाच पितामह महा-प्राज्ञैः सर्व-शास्त्र-विशारदैः दैवे पुरुषकारे च किम् स्विद् श्रेष्ठतरम् भवेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s
दैवे दैव pos=n,g=n,c=7,n=s
पुरुषकारे पुरुषकार pos=n,g=m,c=7,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
श्रेष्ठतरम् श्रेष्ठतर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin