Original

तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप ।ददद्बहुविधान्दायानुपच्छन्दानयाचताम् ॥ ९ ॥

Segmented

तेभ्यः पूजाम् प्रयुञ्जीथा ब्राह्मणेभ्यः परंतप ददद् बहुविधान् दायान् उपच्छन्दान् अ याच्

Analysis

Word Lemma Parse
तेभ्यः तद् pos=n,g=m,c=4,n=p
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्रयुञ्जीथा प्रयुज् pos=v,p=2,n=s,l=vidhilin
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
परंतप परंतप pos=a,g=m,c=8,n=s
ददद् दा pos=va,g=n,c=1,n=s,f=part
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
दायान् दाय pos=n,g=m,c=2,n=p
उपच्छन्दान् उपच्छन्द pos=n,g=m,c=2,n=p
pos=i
याच् याच् pos=va,g=m,c=6,n=p,f=part