Original

तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि ।पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ॥ ८ ॥

Segmented

तपसा दीप् ते दहेयुः पृथिवीम् अपि पूज्या हि ज्ञान-विज्ञान-तपः-योग-समन्विताः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
दीप् दीप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
दहेयुः दह् pos=v,p=3,n=p,l=vidhilin
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
ज्ञान ज्ञान pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
तपः तपस् pos=n,comp=y
योग योग pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p