Original

यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः ।भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥ ७ ॥

Segmented

यदि वै तादृशा राष्ट्रे वसेयुः ते द्विजोत्तमाः भस्म-छन्नान् इव अग्नीन् तान् बुध्येथाः त्वम् प्रयत्नतः

Analysis

Word Lemma Parse
यदि यदि pos=i
वै वै pos=i
तादृशा तादृश pos=a,g=m,c=1,n=p
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
वसेयुः वस् pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p
भस्म भस्मन् pos=n,comp=y
छन्नान् छद् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
बुध्येथाः बुध् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रयत्नतः प्रयत्न pos=n,g=m,c=5,n=s