Original

आनृशंस्यं परो धर्मो याचते यत्प्रदीयते ।अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय ॥ ६ ॥

Segmented

आनृशंस्यम् परो धर्मो याचते यत् प्रदीयते अ याचमानान् सीदमानान् सर्व-उपायैः निमन्त्रय

Analysis

Word Lemma Parse
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
याचते याच् pos=va,g=m,c=4,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
pos=i
याचमानान् याच् pos=va,g=m,c=2,n=p,f=part
सीदमानान् सद् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
निमन्त्रय निमन्त्रय् pos=v,p=2,n=s,l=lot