Original

याच्ञामाहुरनीशस्य अभिहारं च भारत ।उद्वेजयति याचन्हि सदा भूतानि दस्युवत् ॥ ४ ॥

Segmented

याच्ञाम् आहुः अनीशस्य अभिहारम् च भारत उद्वेजयति याचन् हि सदा भूतानि दस्यु-वत्

Analysis

Word Lemma Parse
याच्ञाम् याच्ञा pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अनीशस्य अनीश pos=a,g=m,c=6,n=s
अभिहारम् अभिहार pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
उद्वेजयति उद्वेजय् pos=v,p=3,n=s,l=lat
याचन् याच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सदा सदा pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
दस्यु दस्यु pos=n,comp=y
वत् वत् pos=i