Original

क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः ।ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥ ३ ॥

Segmented

क्षत्रियो रक्षण-धृतिः ब्राह्मणो अन् अर्थना-धृतिः ब्राह्मणो धृतिमान् विद्वान् देवान् प्रीणाति तुष्टिमान्

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
रक्षण रक्षण pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
अन् अन् pos=i
अर्थना अर्थना pos=n,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
प्रीणाति प्री pos=v,p=3,n=s,l=lat
तुष्टिमान् तुष्टिमत् pos=a,g=m,c=1,n=s