Original

भीष्म उवाच ।श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते ।अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ॥ २ ॥

Segmented

भीष्म उवाच श्रेयो वै याचतः पार्थ दत्तम् आहुः अ याचमानाय अर्हत्तमो वै धृतिमान् कृपणाद् अधृत-आत्मनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
वै वै pos=i
याचतः याच् pos=va,g=m,c=6,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
याचमानाय याच् pos=va,g=m,c=4,n=s,f=part
अर्हत्तमो अर्हत्तम pos=a,g=m,c=1,n=s
वै वै pos=i
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
कृपणाद् कृपण pos=a,g=m,c=5,n=s
अधृत अधृत pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=5,n=s