Original

अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः ।दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते ॥ १८ ॥

Segmented

अहिंसा सर्व-भूतेभ्यः संविभागः च सर्वशः दमः त्यागः धृतिः सत्यम् भवतु अवभृथाय ते

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
संविभागः संविभाग pos=n,g=m,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i
दमः दम pos=n,g=m,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
अवभृथाय अवभृथ pos=n,g=m,c=4,n=s
ते त्वद् pos=n,g=,c=6,n=s