Original

माध्यंदिनं ते सवनं ददतस्तात वर्तताम् ।गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥ १६ ॥

Segmented

माध्यंदिनम् ते सवनम् ददानाः तात वर्तताम् गा हिरण्यानि वासांसि तेन इन्द्रः प्रीयताम् तव

Analysis

Word Lemma Parse
माध्यंदिनम् माध्यंदिन pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
सवनम् सवन pos=n,g=n,c=2,n=s
ददानाः दा pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
गा गो pos=n,g=,c=2,n=p
हिरण्यानि हिरण्य pos=n,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
तेन तेन pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रीयताम् प्री pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s