Original

अन्नानि प्रातःसवने नियता ब्रह्मचारिणः ।ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते ॥ १५ ॥

Segmented

अन्नानि प्रातःसवने नियता ब्रह्मचारिणः ब्राह्मणाः तात भुञ्जानाः त्रेताग्नि प्रीणयन्तु ते

Analysis

Word Lemma Parse
अन्नानि अन्न pos=n,g=n,c=2,n=p
प्रातःसवने प्रातःसवन pos=n,g=n,c=7,n=s
नियता नियम् pos=va,g=m,c=1,n=p,f=part
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
त्रेताग्नि त्रेताग्नि pos=n,g=m,c=2,n=p
प्रीणयन्तु प्रीणय् pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p