Original

अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् ।येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥ १४ ॥

Segmented

अपि ते ब्राह्मणा भुक्त्वा गताः स उद्धरणान् गृहान् येषाम् दाराः प्रतीक्षन्ते पर्जन्यम् इव कर्षकाः

Analysis

Word Lemma Parse
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भुक्त्वा भुज् pos=vi
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
उद्धरणान् उद्धरण pos=n,g=m,c=2,n=p
गृहान् गृह pos=n,g=m,c=2,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
दाराः दार pos=n,g=m,c=1,n=p
प्रतीक्षन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
इव इव pos=i
कर्षकाः कर्षक pos=n,g=m,c=1,n=p