Original

विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः ।गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥ ११ ॥

Segmented

विद्या-वेद-व्रत-स्नातान् अ व्यपाश्रय-जीविन् गूढ-स्वाध्याय-तपस् ब्राह्मणान् संशित-व्रतान्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नातान् स्ना pos=va,g=m,c=2,n=p,f=part
pos=i
व्यपाश्रय व्यपाश्रय pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=2,n=p
गूढ गुह् pos=va,comp=y,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
तपस् तपस् pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
संशित संशित pos=a,comp=y
व्रतान् व्रत pos=n,g=m,c=2,n=p