Original

यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम् ।विद्यावेदव्रतवति तद्दानफलमुच्यते ॥ १० ॥

Segmented

यद् अग्निहोत्रे सु हुते सायम् प्रातः भवेत् फलम् विद्या-वेद-व्रतवत् तद् दान-फलम् उच्यते

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अग्निहोत्रे अग्निहोत्र pos=n,g=n,c=7,n=s
सु सु pos=i
हुते हु pos=va,g=n,c=7,n=s,f=part
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
फलम् फल pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,comp=y
वेद वेद pos=n,comp=y
व्रतवत् व्रतवत् pos=a,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
दान दान pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat