Original

युधिष्ठिर उवाच ।यौ तु स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना च ।ताभ्यां दानं कतरस्मै विशिष्टमयाचमानाय च याचते च ॥ १ ॥

Segmented

युधिष्ठिर उवाच यौ तु स्याताम् चरणेन उपपन्नौ यौ विद्यया सदृशौ जन्मना च ताभ्याम् दानम् कतरस्मै विशिष्टम् अ याचमानाय च याचते च

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यौ यद् pos=n,g=m,c=1,n=d
तु तु pos=i
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
चरणेन चरण pos=n,g=n,c=3,n=s
उपपन्नौ उपपद् pos=va,g=m,c=1,n=d,f=part
यौ यद् pos=n,g=m,c=1,n=d
विद्यया विद्या pos=n,g=f,c=3,n=s
सदृशौ सदृश pos=a,g=m,c=1,n=d
जन्मना जन्मन् pos=n,g=n,c=3,n=s
pos=i
ताभ्याम् तद् pos=n,g=m,c=4,n=d
दानम् दान pos=n,g=n,c=1,n=s
कतरस्मै कतर pos=n,g=m,c=4,n=s
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
pos=i
याचमानाय याच् pos=va,g=m,c=4,n=s,f=part
pos=i
याचते याच् pos=va,g=m,c=4,n=s,f=part
pos=i