Original

प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा ।प्रियो भवति भूतानामिह चैव परत्र च ॥ ८ ॥

Segmented

प्रियाणि लभते लोके प्रिय-दः प्रिय-कृत् तथा प्रियो भवति भूतानाम् इह च एव परत्र च

Analysis

Word Lemma Parse
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
लभते लभ् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
प्रिय प्रिय pos=a,comp=y
दः pos=a,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=m,c=6,n=p
इह इह pos=i
pos=i
एव एव pos=i
परत्र परत्र pos=i
pos=i