Original

यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ७ ॥

Segmented

यद् यद् इष्टतमम् लोके यत् च अस्य दयितम् गृहे तत् तद् गुणवते देयम् तद् एव अक्षयम् इच्छता

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्टतमम् इष्टतम pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दयितम् दयित pos=a,g=n,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
गुणवते गुणवत् pos=a,g=m,c=4,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part