Original

सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम ।यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥ ४० ॥

Segmented

यत् मे कृतम् ब्राह्मणेषु न तप्ये तेन पार्थिव

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
तप्ये तप् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s