Original

दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते ।दत्तं दातारमन्वेति यद्दानं भरतर्षभ ॥ ४ ॥

Segmented

दत्तम् मन्येत यद् दत्त्वा तद् दानम् श्रेष्ठम् उच्यते दत्तम् दातारम् अन्वेति यद् दानम् भरत-ऋषभ

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
तद् तद् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
दातारम् दातृ pos=a,g=m,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s