Original

पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् ।तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥ ३९ ॥

Segmented

पश्येयम् च सताम् लोकान् शुचीन् ब्रह्म-पुरस्कृतान् तत्र मे तात गन्तव्यम् अह्नाय च चिराय च

Analysis

Word Lemma Parse
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
pos=i
सताम् सत् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
शुचीन् शुचि pos=a,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरस्कृतान् पुरस्कृ pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
अह्नाय अहर् pos=n,g=,c=4,n=s
pos=i
चिराय चिराय pos=i
pos=i