Original

ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन ।तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥ ३८ ॥

Segmented

ब्रवीमि सत्यम् एतत् च यथा अहम् पाण्डु-नन्दन तेन सत्येन गच्छेयम् लोकान् यत्र स शंतनुः

Analysis

Word Lemma Parse
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s