Original

त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन ।त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ ३७ ॥

Segmented

त्वत्तः च मे प्रियतरः पृथिव्याम् न अस्ति कश्चन त्वत्तो ऽपि मे प्रियतरा ब्राह्मणा भरत-ऋषभ

Analysis

Word Lemma Parse
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रियतरः प्रियतर pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
प्रियतरा प्रियतर pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s