Original

अपरेषां परेषां च परेभ्यश्चैव ये परे ।क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥ ३५ ॥

Segmented

अपरेषाम् परेषाम् च परेभ्यः च एव ये परे क्षत्रियाणाम् प्रतपताम् तेजसा च बलेन च ब्राह्मणेषु एव शाम्यन्ति तेजांसि च तपांसि च

Analysis

Word Lemma Parse
अपरेषाम् अपर pos=n,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
परेभ्यः पर pos=n,g=m,c=5,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
प्रतपताम् प्रतप् pos=va,g=m,c=6,n=p,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
एव एव pos=i
शाम्यन्ति शम् pos=v,p=3,n=p,l=lat
तेजांसि तेजस् pos=n,g=n,c=1,n=p
pos=i
तपांसि तपस् pos=n,g=n,c=1,n=p
pos=i