Original

दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् ।संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ॥ ३३ ॥

Segmented

दूरात् शूद्रेण उपचर्यः ब्राह्मणो ऽग्निः इव ज्वलन् संस्पर्श-परिचः तु वैश्येन क्षत्रियेण च

Analysis

Word Lemma Parse
दूरात् दूरात् pos=i
शूद्रेण शूद्र pos=n,g=m,c=3,n=s
उपचर्यः उपचर् pos=va,g=m,c=1,n=s,f=krtya
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
संस्पर्श संस्पर्श pos=n,comp=y
परिचः परिचर् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
वैश्येन वैश्य pos=n,g=m,c=3,n=s
क्षत्रियेण क्षत्रिय pos=n,g=m,c=3,n=s
pos=i