Original

अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः ।राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह ।वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥ ३२ ॥

Segmented

अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः राजन्यो ब्राह्मणम् राजन् पुरा परिचचार ह वैश्यो राजन्यम् इति एव शूद्रो वैश्यम् इति श्रुतिः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
राजन्यो राजन्य pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
परिचचार परिचर् pos=v,p=3,n=s,l=lit
pos=i
वैश्यो वैश्य pos=n,g=m,c=1,n=s
राजन्यम् राजन्य pos=n,g=m,c=2,n=s
इति इति pos=i
एव एव pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वैश्यम् वैश्य pos=n,g=m,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s