Original

यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः ।पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥ ३० ॥

Segmented

यदि नो ब्राह्मणाः तात संत्यजेयुः अपूजिताः पश्यन्तो दारुणम् कर्म सततम् क्षत्रिये स्थितम्

Analysis

Word Lemma Parse
यदि यदि pos=i
नो मद् pos=n,g=,c=6,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
संत्यजेयुः संत्यज् pos=v,p=3,n=p,l=vidhilin
अपूजिताः अपूजित pos=a,g=m,c=1,n=p
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
दारुणम् दारुण pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सततम् सततम् pos=i
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part