Original

भीष्म उवाच ।अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् ।यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥ ३ ॥

Segmented

भीष्म उवाच अभयम् सर्व-भूतेभ्यः व्यसने च अपि अनुग्रहम् यत् च अभिलषितम् दद्यात् तृषिताय अभियाच्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=5,n=p
व्यसने व्यसन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अभिलषितम् अभिलष् pos=va,g=n,c=1,n=s,f=part
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
तृषिताय तृषित pos=a,g=m,c=4,n=s
अभियाच् अभियाच् pos=va,g=m,c=4,n=s,f=part