Original

को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् ।वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥ २८ ॥

Segmented

को हि अन्यः सु प्रसादानाम् सुहृदाम् अल्प-तोषिन् वृत्तिम् अर्हति उपक्षिप् त्वद् अन्यः कुरुसत्तम

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
सु सु pos=i
प्रसादानाम् प्रसाद pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अल्प अल्प pos=a,comp=y
तोषिन् तोषिन् pos=a,g=m,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
उपक्षिप् उपक्षिप् pos=vi
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
कुरुसत्तम कुरुसत्तम pos=n,g=m,c=8,n=s