Original

यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ ।तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥ २६ ॥

Segmented

यत् शोभा-अर्थम् बल-अर्थम् वा वित्तम् अस्ति ते अनघ तेन ते ब्राह्मणाः पूज्याः स्वधर्मम् अनुतिष्ठता

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
शोभा शोभा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठता अनुष्ठा pos=va,g=m,c=3,n=s,f=part