Original

अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर ।ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ॥ २५ ॥

Segmented

अस्ति मे बलवान् अस्मि राजा अस्मि इति युधिष्ठिर ब्राह्मणान् मा स्म पर्यश्नीः वासोभिः अशनेन च

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
मा मा pos=i
स्म स्म pos=i
पर्यश्नीः पर्यश् pos=v,p=2,n=s,l=lun_unaug
वासोभिः वासस् pos=n,g=n,c=3,n=p
अशनेन अशन pos=n,g=n,c=3,n=s
pos=i