Original

ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते ।क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ॥ २४ ॥

Segmented

ऋत्विज्-पुरोहित-आचार्याः मृदु-ब्रह्म-धराः हि ते क्षत्रेण अपि हि संसृष्टम् तेजः शाम्यति वै द्विजे

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,comp=y
पुरोहित पुरोहित pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
मृदु मृदु pos=a,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
अपि अपि pos=i
हि हि pos=i
संसृष्टम् संसृज् pos=va,g=n,c=1,n=s,f=part
तेजः तेजस् pos=n,g=n,c=1,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजे द्विज pos=n,g=m,c=7,n=s