Original

ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे ।पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ॥ २३ ॥

Segmented

ये नो न बहु मन्यन्ते न प्रवर्तन्ति च अपरे पुत्र-वत् परिपालय् ते नमः तेभ्यः तथा अभयम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=6,n=p
pos=i
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
pos=i
प्रवर्तन्ति प्रवृत् pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परिपालय् परिपालय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
नमः नमस् pos=n,g=n,c=1,n=s
तेभ्यः तद् pos=n,g=n,c=4,n=p
तथा तथा pos=i
अभयम् अभय pos=n,g=n,c=1,n=s