Original

निवापो दानसदृशस्तादृशेषु युधिष्ठिर ।निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ॥ २१ ॥

Segmented

निवापो दान-सदृशः तादृशेषु युधिष्ठिर निवपन् पूजय् च एव तेषु आनृण्यम् निगच्छति

Analysis

Word Lemma Parse
निवापो निवाप pos=n,g=m,c=1,n=s
दान दान pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
तादृशेषु तादृश pos=a,g=m,c=7,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
निवपन् निवप् pos=va,g=m,c=1,n=s,f=part
पूजय् पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तेषु तद् pos=n,g=m,c=7,n=p
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat