Original

एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः ।विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥ २० ॥

Segmented

एष ते विततो यज्ञः श्रद्धा-पूतः स दक्षिणः विशिष्टः सर्व-यज्ञेभ्यः ददतः तात वर्तताम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विततो वितन् pos=va,g=m,c=1,n=s,f=part
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
श्रद्धा श्रद्धा pos=n,comp=y
पूतः पू pos=va,g=m,c=1,n=s,f=part
pos=i
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
यज्ञेभ्यः यज्ञ pos=n,g=m,c=5,n=p
ददतः दा pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
वर्तताम् वृत् pos=v,p=3,n=s,l=lot