Original

यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना ।तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ॥ १९ ॥

Segmented

यथा अग्निहोत्रम् सु हुतम् सायम् प्रातः द्विजातिना तथा भवति दत्तम् वै द्विजेभ्यो ऽथ कृतात्मना

Analysis

Word Lemma Parse
यथा यथा pos=i
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
सु सु pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
द्विजातिना द्विजाति pos=n,g=m,c=3,n=s
तथा तथा pos=i
भवति भू pos=v,p=3,n=s,l=lat
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
द्विजेभ्यो द्विज pos=n,g=m,c=4,n=p
ऽथ अथ pos=i
कृतात्मना कृतात्मन् pos=a,g=m,c=3,n=s