Original

तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च ।यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ॥ १८ ॥

Segmented

तेषु शुद्धेषु दान्तेषु स्व-दार-निरतेषु च यत् करिष्यसि कल्याणम् तत् त्वा लोकेषु धास्यति

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
शुद्धेषु शुध् pos=va,g=m,c=7,n=p,f=part
दान्तेषु दम् pos=va,g=m,c=7,n=p,f=part
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरतेषु निरम् pos=va,g=m,c=7,n=p,f=part
pos=i
यत् यद् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
धास्यति धा pos=v,p=3,n=s,l=lrt