Original

विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः ।गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ॥ १७ ॥

Segmented

विद्या-स्नाताः व्रत-स्नाताः ये व्यपाश्रित्य जीविन् गूढ-स्वाध्याय-तपस् ब्राह्मणाः संशित-व्रताः

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
व्रत व्रत pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
व्यपाश्रित्य व्यपाश्रि pos=vi
जीविन् जीविन् pos=a,g=m,c=1,n=p
गूढ गुह् pos=va,comp=y,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
तपस् तपस् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p