Original

आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत ।तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् ॥ १४ ॥

Segmented

आशीविष-समेभ्यः च तेभ्यो रक्षस्व भारत तानि उक्तैः उपजिज्ञास्य तथा द्विजवर-उत्तमान्

Analysis

Word Lemma Parse
आशीविष आशीविष pos=n,comp=y
समेभ्यः सम pos=n,g=m,c=5,n=p
pos=i
तेभ्यो तद् pos=n,g=m,c=5,n=p
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=2,n=p
उक्तैः उक्त pos=n,g=n,c=3,n=p
उपजिज्ञास्य उपजिज्ञास् pos=vi
तथा तथा pos=i
द्विजवर द्विजवर pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p