Original

आशिषं ये न देवेषु न मर्त्येषु च कुर्वते ।अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ॥ १३ ॥

Segmented

आशिषम् ये न देवेषु न मर्त्येषु च कुर्वते अर्हन्तो नित्य-सत्त्व-स्थाः यथा लब्ध-उपजीविनः

Analysis

Word Lemma Parse
आशिषम् आशिस् pos=n,g=,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
pos=i
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
अर्हन्तो अर्ह् pos=va,g=m,c=1,n=p,f=part
नित्य नित्य pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
यथा यथा pos=i
लब्ध लभ् pos=va,comp=y,f=part
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p