Original

ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् ।अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय ॥ १२ ॥

Segmented

ह्रिया तु नियतान् साधून् पुत्र-दारैः च कर्शितान् अ याचमानान् कौन्तेय सर्व-उपायैः निमन्त्रय

Analysis

Word Lemma Parse
ह्रिया ह्री pos=n,g=f,c=3,n=s
तु तु pos=i
नियतान् नियम् pos=va,g=m,c=2,n=p,f=part
साधून् साधु pos=a,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
दारैः दार pos=n,g=m,c=3,n=p
pos=i
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
pos=i
याचमानान् याच् pos=va,g=m,c=2,n=p,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
निमन्त्रय निमन्त्रय् pos=v,p=2,n=s,l=lot