Original

कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते ।अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ॥ ११ ॥

Segmented

कृशाय ह्रीमते तात वृत्ति-क्षिताय सीदते अपहन्यात् क्षुधम् यः तु न तेन पुरुषः समः

Analysis

Word Lemma Parse
कृशाय कृश pos=a,g=m,c=4,n=s
ह्रीमते ह्रीमत् pos=a,g=m,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
वृत्ति वृत्ति pos=n,comp=y
क्षिताय क्षि pos=va,g=m,c=4,n=s,f=part
सीदते सद् pos=va,g=m,c=4,n=s,f=part
अपहन्यात् अपहन् pos=v,p=3,n=s,l=vidhilin
क्षुधम् क्षुध् pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
तेन तद् pos=n,g=m,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s