Original

अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ १० ॥

Segmented

अमित्रम् अपि चेद् दीनम् शरण-एषिनम् आगतम् व्यसने यो ऽनुगृह्णाति स वै पुरुष-सत्तमः

Analysis

Word Lemma Parse
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
चेद् चेद् pos=i
दीनम् दीन pos=a,g=m,c=2,n=s
शरण शरण pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
व्यसने व्यसन pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुगृह्णाति अनुग्रह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s