Original

युधिष्ठिर उवाच ।यानीमानि बहिर्वेद्यां दानानि परिचक्षते ।तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुंगव ॥ १ ॥

Segmented

युधिष्ठिर उवाच यानि इमानि बहिः वेद्याम् दानानि परिचक्षते तेभ्यो विशिष्टम् किम् दानम् मतम् ते कुरु-पुंगवैः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यानि यद् pos=n,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
बहिः बहिस् pos=i
वेद्याम् वेदि pos=n,g=f,c=7,n=s
दानानि दान pos=n,g=n,c=2,n=p
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat
तेभ्यो तद् pos=n,g=n,c=5,n=p
विशिष्टम् विशिष् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s