Original

ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च ।सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥ ९ ॥

Segmented

ज्ञानम् विज्ञानम् आरोग्यम् रूपम् संपत् तथा एव च सौभाग्यम् च एव तपसा प्राप्यते भरत-ऋषभ

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
संपत् सम्पद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
सौभाग्यम् सौभाग्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s