Original

रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि ।या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ॥ ७ ॥

Segmented

रहस्यम् अद्भुतम् च एव शृणु वक्ष्यामि यत् त्वयि या गतिः प्राप्यते येन प्रेत्यभावेषु भारत

Analysis

Word Lemma Parse
रहस्यम् रहस्य pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s
प्रेत्यभावेषु प्रेत्यभाव pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s