Original

वैशंपायन उवाच ।युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥ ६ ॥

Segmented

वैशंपायन उवाच युधिष्ठिरस्य तद् वाक्यम् श्रुत्वा भीष्मो महा-मनाः परीक्ष्य निपुणम् बुद्ध्या युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
परीक्ष्य परीक्ष् pos=vi
निपुणम् निपुण pos=a,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan