Original

शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ॥ ५ ॥

Segmented

शरीरम् योक्तुम् इच्छामि तपसा उग्रेण भारत उपदिष्टम् इह इच्छामि तत्त्वतो ऽहम् विशाम् पते

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
योक्तुम् युज् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
उपदिष्टम् उपदिष्ट pos=n,g=n,c=2,n=s
इह इह pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s