Original

ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ ४४ ॥

Segmented

ततस् तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी युधिष्ठिरस्य तद् वाक्यम् बाढम् इति अभ्यपूजयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बाढम् बाढम् pos=i
इति इति pos=i
अभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan