Original

ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ ।पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥ ४३ ॥

Segmented

ततो युधिष्ठिरः प्राह पाण्डवान् भरत-ऋषभ पितामहस्य यद् वाक्यम् तद् वो रोचतु इति प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पितामहस्य पितामह pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
रोचतु रुच् pos=v,p=3,n=s,l=lot
इति इति pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s