Original

पितामहस्यानुचरो वीरशायी भवेन्नरः ।नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ॥ ४१ ॥

Segmented

पितामहस्य अनुचरः वीर-शायी भवेत् नरः न अधिकम् विद्यते तस्माद् इति आहुः परम-ऋषयः

Analysis

Word Lemma Parse
पितामहस्य पितामह pos=n,g=m,c=6,n=s
अनुचरः अनुचर pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
pos=i
अधिकम् अधिक pos=a,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p